Original

स वाजिभिश्चतुर्भिस्तु बाणैश्च निशितैर्युतः ।आरोपितमहाचापः शुशुभे स्यन्दनोत्तमे ॥ ११ ॥

Segmented

स वाजिभिः चतुर्भिः तु बाणैः च निशितैः युतः आरोपित-महा-चापः शुशुभे स्यन्दन-उत्तमे

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
वाजिभिः वाजिन् pos=n,g=m,c=3,n=p
चतुर्भिः चतुर् pos=n,g=m,c=3,n=p
तु तु pos=i
बाणैः बाण pos=n,g=m,c=3,n=p
pos=i
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
युतः युत pos=a,g=m,c=1,n=s
आरोपित आरोपय् pos=va,comp=y,f=part
महा महत् pos=a,comp=y
चापः चाप pos=n,g=m,c=1,n=s
शुशुभे शुभ् pos=v,p=3,n=s,l=lit
स्यन्दन स्यन्दन pos=n,comp=y
उत्तमे उत्तम pos=a,g=m,c=7,n=s