Original

हुत्वाग्निं तर्पयित्वाथ देवदानवराक्षसान् ।आरुरोह रथश्रेष्ठमन्तर्धानगतं शुभम् ॥ १० ॥

Segmented

हुत्वा अग्निम् तर्पयित्वा अथ देव-दानव-राक्षसान् आरुरोह रथ-श्रेष्ठम् अन्तर्धान-गतम् शुभम्

Analysis

Word Lemma Parse
हुत्वा हु pos=vi
अग्निम् अग्नि pos=n,g=m,c=2,n=s
तर्पयित्वा तर्पय् pos=vi
अथ अथ pos=i
देव देव pos=n,comp=y
दानव दानव pos=n,comp=y
राक्षसान् राक्षस pos=n,g=m,c=2,n=p
आरुरोह आरुह् pos=v,p=3,n=s,l=lit
रथ रथ pos=n,comp=y
श्रेष्ठम् श्रेष्ठ pos=a,g=m,c=2,n=s
अन्तर्धान अन्तर्धान pos=n,comp=y
गतम् गम् pos=va,g=m,c=2,n=s,f=part
शुभम् शुभ pos=a,g=m,c=2,n=s