Original

विद्रवत्सु तदा तेषु वानरेषु समन्ततः ।रामस्तान्वारयामास शरवर्षेण राक्षसान् ॥ ८ ॥

Segmented

विद्रवत्सु तदा तेषु वानरेषु समन्ततः रामः तान् वारयामास शर-वर्षेण राक्षसान्

Analysis

Word Lemma Parse
विद्रवत्सु विद्रु pos=va,g=m,c=7,n=p,f=part
तदा तदा pos=i
तेषु तद् pos=n,g=m,c=7,n=p
वानरेषु वानर pos=n,g=m,c=7,n=p
समन्ततः समन्ततः pos=i
रामः राम pos=n,g=m,c=1,n=s
तान् तद् pos=n,g=m,c=2,n=p
वारयामास वारय् pos=v,p=3,n=s,l=lit
शर शर pos=n,comp=y
वर्षेण वर्ष pos=n,g=m,c=3,n=s
राक्षसान् राक्षस pos=n,g=m,c=2,n=p