Original

तान्दृष्ट्वा राक्षसाः सर्वे द्रवमाणान्वनौकसः ।नेदुस्ते सिंहवद्धृष्टा राक्षसा जितकाशिनः ॥ ७ ॥

Segmented

तान् दृष्ट्वा राक्षसाः सर्वे द्रवमाणान् वनौकसः नेदुः ते सिंह-वत् हृष्टाः राक्षसा जित-काशिन्

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
दृष्ट्वा दृश् pos=vi
राक्षसाः राक्षस pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
द्रवमाणान् द्रु pos=va,g=m,c=2,n=p,f=part
वनौकसः वनौकस् pos=n,g=m,c=2,n=p
नेदुः नद् pos=v,p=3,n=p,l=lit
ते तद् pos=n,g=m,c=1,n=p
सिंह सिंह pos=n,comp=y
वत् वत् pos=i
हृष्टाः हृष् pos=va,g=m,c=1,n=p,f=part
राक्षसा राक्षस pos=n,g=m,c=1,n=p
जित जि pos=va,comp=y,f=part
काशिन् काशिन् pos=a,g=m,c=1,n=p