Original

बाणौघैरर्दिताश्चापि खरपुत्रेण वानराः ।संभ्रान्तमनसः सर्वे दुद्रुवुर्भयपीडिताः ॥ ६ ॥

Segmented

बाण-ओघैः अर्दिताः च अपि खर-पुत्रेण वानराः सम्भ्रम्-मनसः सर्वे दुद्रुवुः भय-पीडिताः

Analysis

Word Lemma Parse
बाण बाण pos=n,comp=y
ओघैः ओघ pos=n,g=m,c=3,n=p
अर्दिताः अर्दय् pos=va,g=m,c=1,n=p,f=part
pos=i
अपि अपि pos=i
खर खर pos=n,comp=y
पुत्रेण पुत्र pos=n,g=m,c=3,n=s
वानराः वानर pos=n,g=m,c=1,n=p
सम्भ्रम् सम्भ्रम् pos=va,comp=y,f=part
मनसः मनस् pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
दुद्रुवुः द्रु pos=v,p=3,n=p,l=lit
भय भय pos=n,comp=y
पीडिताः पीडय् pos=va,g=m,c=1,n=p,f=part