Original

पाशमुद्गरदण्डैश्च निर्घातैश्चापरैस्तथा ।कदनं कपिसिंहानां चक्रुस्ते रजनीचराः ॥ ५ ॥

Segmented

पाश-मुद्गर-दण्डैः च निर्घातैः च अपरैः तथा कदनम् कपि-सिंहानाम् चक्रुः ते रजनीचराः

Analysis

Word Lemma Parse
पाश पाश pos=n,comp=y
मुद्गर मुद्गर pos=n,comp=y
दण्डैः दण्ड pos=n,g=m,c=3,n=p
pos=i
निर्घातैः निर्घात pos=n,g=m,c=3,n=p
pos=i
अपरैः अपर pos=n,g=m,c=3,n=p
तथा तथा pos=i
कदनम् कदन pos=n,g=n,c=2,n=s
कपि कपि pos=n,comp=y
सिंहानाम् सिंह pos=n,g=m,c=6,n=p
चक्रुः कृ pos=v,p=3,n=p,l=lit
ते तद् pos=n,g=m,c=1,n=p
रजनीचराः रजनीचर pos=n,g=m,c=1,n=p