Original

शक्तिशूलगदाखड्गैस्तोमरैश्च निशाचराः ।पट्टसैर्भिन्दिपालैश्च बाणपातैः समन्ततः ॥ ४ ॥

Segmented

शक्ति-शूल-गदा-खड्गैः तोमरैः च निशाचराः पट्टसैः भिन्दिपालैः च बाण-पातैः समन्ततः

Analysis

Word Lemma Parse
शक्ति शक्ति pos=n,comp=y
शूल शूल pos=n,comp=y
गदा गदा pos=n,comp=y
खड्गैः खड्ग pos=n,g=m,c=3,n=p
तोमरैः तोमर pos=n,g=m,c=3,n=p
pos=i
निशाचराः निशाचर pos=n,g=m,c=1,n=p
पट्टसैः पट्टिस pos=n,g=n,c=3,n=p
भिन्दिपालैः भिन्दिपाल pos=n,g=m,c=3,n=p
pos=i
बाण बाण pos=n,comp=y
पातैः पात pos=n,g=m,c=3,n=p
समन्ततः समन्ततः pos=i