Original

दशरथनृपपुत्रबाणवेगै रजनिचरं निहतं खरात्मजं तम् ।ददृशुरथ च देवताः प्रहृष्टा गिरिमिव वज्रहतं यथा विशीर्णम् ॥ ३८ ॥

Segmented

दशरथ-नृप-पुत्र-बाण-वेगैः रजनिचरम् निहतम् खर-आत्मजम् तम् ददृशुः अथ च देवताः प्रहृष्टा गिरिम् इव वज्र-हतम् यथा विशीर्णम्

Analysis

Word Lemma Parse
दशरथ दशरथ pos=n,comp=y
नृप नृप pos=n,comp=y
पुत्र पुत्र pos=n,comp=y
बाण बाण pos=n,comp=y
वेगैः वेग pos=n,g=m,c=3,n=p
रजनिचरम् रजनिचर pos=n,g=m,c=2,n=s
निहतम् निहन् pos=va,g=m,c=2,n=s,f=part
खर खर pos=n,comp=y
आत्मजम् आत्मज pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
ददृशुः दृश् pos=v,p=3,n=p,l=lit
अथ अथ pos=i
pos=i
देवताः देवता pos=n,g=f,c=1,n=p
प्रहृष्टा प्रहृष् pos=va,g=f,c=1,n=p,f=part
गिरिम् गिरि pos=n,g=m,c=2,n=s
इव इव pos=i
वज्र वज्र pos=n,comp=y
हतम् हन् pos=va,g=m,c=2,n=s,f=part
यथा यथा pos=i
विशीर्णम् विशृ pos=va,g=m,c=2,n=s,f=part