Original

तेनास्त्रेण हतं रक्षः काकुत्स्थेन तदा रणे ।संछिन्नहृदयं तत्र पपात च ममार च ॥ ३६ ॥

Segmented

तेन अस्त्रेण हतम् रक्षः काकुत्स्थेन तदा रणे संछिन्न-हृदयम् तत्र पपात च ममार च

Analysis

Word Lemma Parse
तेन तद् pos=n,g=n,c=3,n=s
अस्त्रेण अस्त्र pos=n,g=n,c=3,n=s
हतम् हन् pos=va,g=n,c=1,n=s,f=part
रक्षः रक्षस् pos=n,g=n,c=1,n=s
काकुत्स्थेन काकुत्स्थ pos=n,g=m,c=3,n=s
तदा तदा pos=i
रणे रण pos=n,g=m,c=7,n=s
संछिन्न संछिद् pos=va,comp=y,f=part
हृदयम् हृदय pos=n,g=n,c=1,n=s
तत्र तत्र pos=i
पपात पत् pos=v,p=3,n=s,l=lit
pos=i
ममार मृ pos=v,p=3,n=s,l=lit
pos=i