Original

स तं दृष्ट्वा पतन्तं वै प्रहस्य रघुनन्दनः ।पावकास्त्रं ततो रामः संदधे स्वशरासने ॥ ३५ ॥

Segmented

स तम् दृष्ट्वा पतन्तम् वै प्रहस्य रघुनन्दनः पावक-अस्त्रम् ततो रामः संदधे स्व-शरासने

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
पतन्तम् पत् pos=va,g=m,c=2,n=s,f=part
वै वै pos=i
प्रहस्य प्रहस् pos=vi
रघुनन्दनः रघुनन्दन pos=n,g=m,c=1,n=s
पावक पावक pos=n,comp=y
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
ततो ततस् pos=i
रामः राम pos=n,g=m,c=1,n=s
संदधे संधा pos=v,p=3,n=s,l=lit
स्व स्व pos=a,comp=y
शरासने शरासन pos=n,g=m,c=7,n=s