Original

तद्दृष्ट्वा निहतं शूलं मकराक्षो निशाचरः ।मुष्टिमुद्यम्य काकुत्स्थं तिष्ठ तिष्ठेति चाब्रवीत् ॥ ३४ ॥

Segmented

तद् दृष्ट्वा निहतम् शूलम् मकराक्षो निशाचरः मुष्टिम् उद्यम्य काकुत्स्थम् तिष्ठ तिष्ठ इति च अब्रवीत्

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
दृष्ट्वा दृश् pos=vi
निहतम् निहन् pos=va,g=n,c=2,n=s,f=part
शूलम् शूल pos=n,g=n,c=2,n=s
मकराक्षो मकराक्ष pos=n,g=m,c=1,n=s
निशाचरः निशाचर pos=n,g=m,c=1,n=s
मुष्टिम् मुष्टि pos=n,g=m,c=2,n=s
उद्यम्य उद्यम् pos=vi
काकुत्स्थम् काकुत्स्थ pos=n,g=m,c=2,n=s
तिष्ठ स्था pos=v,p=2,n=s,l=lot
तिष्ठ स्था pos=v,p=2,n=s,l=lot
इति इति pos=i
pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan