Original

तच्छूलं निहतं दृष्ट्वा रामेणाद्भुतकर्मणा ।साधु साध्विति भूतानि व्याहरन्ति नभोगताः ॥ ३३ ॥

Segmented

तत् शूलम् निहतम् दृष्ट्वा रामेण अद्भुत-कर्मना साधु साधु इति भूतानि व्याहरन्ति नभः-गताः

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=2,n=s
शूलम् शूल pos=n,g=n,c=2,n=s
निहतम् निहन् pos=va,g=n,c=2,n=s,f=part
दृष्ट्वा दृश् pos=vi
रामेण राम pos=n,g=m,c=3,n=s
अद्भुत अद्भुत pos=a,comp=y
कर्मना कर्मन् pos=n,g=m,c=3,n=s
साधु साधु pos=a,g=n,c=2,n=s
साधु साधु pos=a,g=n,c=2,n=s
इति इति pos=i
भूतानि भूत pos=n,g=n,c=1,n=p
व्याहरन्ति व्याहृ pos=v,p=3,n=p,l=lat
नभः नभस् pos=n,comp=y
गताः गम् pos=va,g=m,c=1,n=p,f=part