Original

विभ्राम्य च महच्छूलं प्रज्वलन्तं निशाचरः ।स क्रोधात्प्राहिणोत्तस्मै राघवाय महाहवे ॥ ३० ॥

Segmented

विभ्राम्य च महा-शूलम् प्रज्वलन्तम् निशाचरः स क्रोधात् प्राहिणोत् तस्मै राघवाय महा-आहवे

Analysis

Word Lemma Parse
विभ्राम्य विभ्रम् pos=vi
pos=i
महा महत् pos=a,comp=y
शूलम् शूल pos=n,g=m,c=2,n=s
प्रज्वलन्तम् प्रज्वल् pos=va,g=m,c=2,n=s,f=part
निशाचरः निशाचर pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
क्रोधात् क्रोध pos=n,g=m,c=5,n=s
प्राहिणोत् प्रहि pos=v,p=3,n=s,l=lan
तस्मै तद् pos=n,g=m,c=4,n=s
राघवाय राघव pos=n,g=m,c=4,n=s
महा महत् pos=a,comp=y
आहवे आहव pos=n,g=m,c=7,n=s