Original

वृक्षशूलनिपातैश्च शिलापरिघपातनैः ।अन्योन्यं मर्दयन्ति स्म तदा कपिनिशाचराः ॥ ३ ॥

Segmented

वृक्ष-शूल-निपातैः च शिला-परिघ-पातनैः अन्योन्यम् मर्दयन्ति स्म तदा कपि-निशाचराः

Analysis

Word Lemma Parse
वृक्ष वृक्ष pos=n,comp=y
शूल शूल pos=n,comp=y
निपातैः निपात pos=n,g=m,c=3,n=p
pos=i
शिला शिला pos=n,comp=y
परिघ परिघ pos=n,comp=y
पातनैः पातन pos=n,g=n,c=3,n=p
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
मर्दयन्ति मर्दय् pos=v,p=3,n=p,l=lat
स्म स्म pos=i
तदा तदा pos=i
कपि कपि pos=n,comp=y
निशाचराः निशाचर pos=n,g=m,c=1,n=p