Original

विरथो वसुधां तिष्ठन्मकराक्षो निशाचरः ।अतिष्ठद्वसुधां रक्षः शूलं जग्राह पाणिना ।त्रासनं सर्वभूतानां युगान्ताग्निसमप्रभम् ॥ २९ ॥

Segmented

विरथो वसुधाम् तिष्ठत् मकराक्षः निशाचरः अतिष्ठद् वसुधाम् रक्षः शूलम् जग्राह पाणिना त्रासनम् सर्व-भूतानाम् युगान्त-अग्नि-सम-प्रभम्

Analysis

Word Lemma Parse
विरथो विरथ pos=a,g=m,c=1,n=s
वसुधाम् वसुधा pos=n,g=f,c=2,n=s
तिष्ठत् स्था pos=v,p=3,n=s,l=lan
मकराक्षः मकराक्ष pos=n,g=m,c=1,n=s
निशाचरः निशाचर pos=n,g=m,c=1,n=s
अतिष्ठद् स्था pos=v,p=3,n=s,l=lan
वसुधाम् वसुधा pos=n,g=f,c=2,n=s
रक्षः रक्षस् pos=n,g=n,c=1,n=s
शूलम् शूल pos=n,g=n,c=2,n=s
जग्राह ग्रह् pos=v,p=3,n=s,l=lit
पाणिना पाणि pos=n,g=m,c=3,n=s
त्रासनम् त्रासन pos=a,g=n,c=2,n=s
सर्व सर्व pos=n,comp=y
भूतानाम् भूत pos=n,g=n,c=6,n=p
युगान्त युगान्त pos=n,comp=y
अग्नि अग्नि pos=n,comp=y
सम सम pos=n,comp=y
प्रभम् प्रभा pos=n,g=n,c=2,n=s