Original

ततः क्रुद्धो महाबाहुर्धनुश्चिच्छेद रक्षसः ।अष्टाभिरथ नाराचैः सूतं विव्याध राघवः ।भित्त्वा शरै रथं रामो रथाश्वान्समपातयत् ॥ २८ ॥

Segmented

अष्टाभिः अथ नाराचैः सूतम् विव्याध राघवः भित्त्वा शरै रथम् रामो रथ-अश्वान् समपातयत्

Analysis

Word Lemma Parse
अष्टाभिः अष्टन् pos=n,g=m,c=3,n=p
अथ अथ pos=i
नाराचैः नाराच pos=n,g=m,c=3,n=p
सूतम् सूत pos=n,g=m,c=2,n=s
विव्याध व्यध् pos=v,p=3,n=s,l=lit
राघवः राघव pos=n,g=m,c=1,n=s
भित्त्वा भिद् pos=vi
शरै शर pos=n,g=m,c=3,n=p
रथम् रथ pos=n,g=m,c=2,n=s
रामो राम pos=n,g=m,c=1,n=s
रथ रथ pos=n,comp=y
अश्वान् अश्व pos=n,g=m,c=2,n=p
समपातयत् संपातय् pos=v,p=3,n=s,l=lan