Original

बाणौघवितताः सर्वा दिशश्च विदिशस्तथा ।संछन्ना वसुधा चैव समन्तान्न प्रकाशते ॥ २७ ॥

Segmented

बाण-ओघ-वितताः सर्वा दिशः च विदिशः तथा संछन्ना वसुधा च एव समन्तात् न प्रकाशते

Analysis

Word Lemma Parse
बाण बाण pos=n,comp=y
ओघ ओघ pos=n,comp=y
वितताः वितन् pos=va,g=f,c=1,n=p,f=part
सर्वा सर्व pos=n,g=f,c=1,n=p
दिशः दिश् pos=n,g=f,c=1,n=p
pos=i
विदिशः विदिश् pos=n,g=f,c=1,n=p
तथा तथा pos=i
संछन्ना संछद् pos=va,g=f,c=1,n=s,f=part
वसुधा वसुधा pos=n,g=f,c=1,n=s
pos=i
एव एव pos=i
समन्तात् समन्तात् pos=i
pos=i
प्रकाशते प्रकाश् pos=v,p=3,n=s,l=lat