Original

विद्धमन्योन्यगात्रेषु द्विगुणं वर्धते बलम् ।कृतप्रतिकृतान्योन्यं कुर्वाते तौ रणाजिरे ॥ २५ ॥

Segmented

विद्धम् अन्योन्य-गात्रेषु द्विगुणम् वर्धते बलम् कृत-प्रतिकृ-अन्योन्यम् कुर्वाते तौ रण-अजिरे

Analysis

Word Lemma Parse
विद्धम् व्यध् pos=va,g=n,c=1,n=s,f=part
अन्योन्य अन्योन्य pos=n,comp=y
गात्रेषु गात्र pos=n,g=n,c=7,n=p
द्विगुणम् द्विगुण pos=a,g=n,c=1,n=s
वर्धते वृध् pos=v,p=3,n=s,l=lat
बलम् बल pos=n,g=n,c=1,n=s
कृत कृ pos=va,comp=y,f=part
प्रतिकृ प्रतिकृ pos=va,comp=y,f=part
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
कुर्वाते कृ pos=v,p=3,n=d,l=lat
तौ तद् pos=n,g=m,c=1,n=d
रण रण pos=n,comp=y
अजिरे अजिर pos=n,g=n,c=7,n=s