Original

जीमूतयोरिवाकाशे शब्दो ज्यातलयोस्तदा ।धनुर्मुक्तः स्वनोत्कृष्टः श्रूयते च रणाजिरे ॥ २३ ॥

Segmented

जीमूतयोः इव आकाशे शब्दो ज्या-तलयोः तदा धनुः-मुक्तः स्वन-उत्कृष्टः श्रूयते च रण-अजिरे

Analysis

Word Lemma Parse
जीमूतयोः जीमूत pos=n,g=m,c=6,n=d
इव इव pos=i
आकाशे आकाश pos=n,g=n,c=7,n=s
शब्दो शब्द pos=n,g=m,c=1,n=s
ज्या ज्या pos=n,comp=y
तलयोः तल pos=n,g=m,c=7,n=d
तदा तदा pos=i
धनुः धनुस् pos=n,comp=y
मुक्तः मुच् pos=va,g=m,c=1,n=s,f=part
स्वन स्वन pos=n,comp=y
उत्कृष्टः उत्कृष् pos=va,g=m,c=1,n=s,f=part
श्रूयते श्रु pos=v,p=3,n=s,l=lat
pos=i
रण रण pos=n,comp=y
अजिरे अजिर pos=n,g=n,c=7,n=s