Original

तद्युद्धमभवत्तत्र समेत्यान्योन्यमोजसा ।खर राक्षसपुत्रस्य सूनोर्दशरथस्य च ॥ २२ ॥

Segmented

तद् युद्धम् अभवत् तत्र समेत्य अन्योन्यम् ओजसा खर-राक्षस-पुत्रस्य सूनोः दशरथस्य च

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=1,n=s
युद्धम् युद्ध pos=n,g=n,c=1,n=s
अभवत् भू pos=v,p=3,n=s,l=lan
तत्र तत्र pos=i
समेत्य समे pos=vi
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
ओजसा ओजस् pos=n,g=n,c=3,n=s
खर खर pos=n,comp=y
राक्षस राक्षस pos=n,comp=y
पुत्रस्य पुत्र pos=n,g=m,c=6,n=s
सूनोः सूनु pos=n,g=m,c=6,n=s
दशरथस्य दशरथ pos=n,g=m,c=6,n=s
pos=i