Original

ताञ्शराञ्शरवर्षेण रामश्चिच्छेद नैकधा ।निपेतुर्भुवि ते छिन्ना रुक्मपुङ्खाः सहस्रशः ॥ २१ ॥

Segmented

निपेतुः भुवि ते छिन्ना रुक्म-पुङ्खाः सहस्रशः

Analysis

Word Lemma Parse
निपेतुः निपत् pos=v,p=3,n=p,l=lit
भुवि भू pos=n,g=f,c=7,n=s
ते तद् pos=n,g=m,c=1,n=p
छिन्ना छिद् pos=va,g=m,c=1,n=p,f=part
रुक्म रुक्म pos=n,comp=y
पुङ्खाः पुङ्ख pos=n,g=m,c=1,n=p
सहस्रशः सहस्रशस् pos=i