Original

एवमुक्तस्तु रामेण खरपुत्रो निशाचरः ।बाणौघानसृजत्तस्मै राघवाय रणाजिरे ॥ २० ॥

Segmented

एवम् उक्तवान् तु रामेण खर-पुत्रः निशाचरः बाण-ओघान् असृजत् तस्मै राघवाय रण-अजिरे

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
रामेण राम pos=n,g=m,c=3,n=s
खर खर pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
निशाचरः निशाचर pos=n,g=m,c=1,n=s
बाण बाण pos=n,comp=y
ओघान् ओघ pos=n,g=m,c=2,n=p
असृजत् सृज् pos=v,p=3,n=s,l=lan
तस्मै तद् pos=n,g=m,c=4,n=s
राघवाय राघव pos=n,g=m,c=4,n=s
रण रण pos=n,comp=y
अजिरे अजिर pos=n,g=n,c=7,n=s