Original

स्वाशितास्तव मांसेन गृध्रगोमायुवायसाः ।भविष्यन्त्यद्य वै पाप तीक्ष्णतुण्डनखाङ्कुशाः ॥ १९ ॥

Segmented

सु आशिताः ते मांसेन गृध्र-गोमायु-वायसाः भविष्यन्ति अद्य वै पाप तीक्ष्ण-तुण्ड-नख-अङ्कुशाः

Analysis

Word Lemma Parse
सु सु pos=i
आशिताः आशय् pos=va,g=m,c=1,n=p,f=part
ते त्वद् pos=n,g=,c=6,n=s
मांसेन मांस pos=n,g=n,c=3,n=s
गृध्र गृध्र pos=n,comp=y
गोमायु गोमायु pos=n,comp=y
वायसाः वायस pos=n,g=m,c=1,n=p
भविष्यन्ति भू pos=v,p=3,n=p,l=lrt
अद्य अद्य pos=i
वै वै pos=i
पाप पाप pos=a,g=m,c=8,n=s
तीक्ष्ण तीक्ष्ण pos=a,comp=y
तुण्ड तुण्ड pos=n,comp=y
नख नख pos=n,comp=y
अङ्कुशाः अङ्कुश pos=n,g=m,c=1,n=p