Original

चतुर्दशसहस्राणि रक्षसां त्वत्पिता च यः ।त्रिशिरा दूषणश्चापि दण्डके निहता मया ॥ १८ ॥

Segmented

चतुर्दश-सहस्राणि रक्षसाम् त्वद्-पिता च यः त्रिशिरा दूषणः च अपि दण्डके निहता मया

Analysis

Word Lemma Parse
चतुर्दश चतुर्दशन् pos=a,comp=y
सहस्राणि सहस्र pos=n,g=n,c=1,n=p
रक्षसाम् रक्षस् pos=n,g=n,c=6,n=p
त्वद् त्वद् pos=n,comp=y
पिता पितृ pos=n,g=m,c=1,n=s
pos=i
यः यद् pos=n,g=m,c=1,n=s
त्रिशिरा त्रिशिरस् pos=n,g=m,c=1,n=s
दूषणः दूषण pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
दण्डके दण्डक pos=n,g=m,c=7,n=s
निहता निहन् pos=va,g=m,c=1,n=p,f=part
मया मद् pos=n,g=,c=3,n=s