Original

मकराक्षवचः श्रुत्वा रामो दशरथात्मजः ।अब्रवीत्प्रहसन्वाक्यमुत्तरोत्तरवादिनम् ॥ १७ ॥

Segmented

मकराक्ष-वचः श्रुत्वा रामो दशरथ-आत्मजः अब्रवीत् प्रहसन् वाक्यम् उत्तर-उत्तर-वादिनम्

Analysis

Word Lemma Parse
मकराक्ष मकराक्ष pos=n,comp=y
वचः वचस् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
रामो राम pos=n,g=m,c=1,n=s
दशरथ दशरथ pos=n,comp=y
आत्मजः आत्मज pos=n,g=m,c=1,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
प्रहसन् प्रहस् pos=va,g=m,c=1,n=s,f=part
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
उत्तर उत्तर pos=n,comp=y
उत्तर उत्तर pos=n,comp=y
वादिनम् वादिन् pos=a,g=m,c=2,n=s