Original

अस्त्रैर्वा गदया वापि बाहुभ्यां वा महाहवे ।अभ्यस्तं येन वा राम तेन वा वर्ततां युधि ॥ १६ ॥

Segmented

अस्त्रैः वा गदया वा अपि बाहुभ्याम् वा महा-आहवे अभ्यस्तम् येन वा राम तेन वा वर्तताम् युधि

Analysis

Word Lemma Parse
अस्त्रैः अस्त्र pos=n,g=n,c=3,n=p
वा वा pos=i
गदया गदा pos=n,g=f,c=3,n=s
वा वा pos=i
अपि अपि pos=i
बाहुभ्याम् बाहु pos=n,g=m,c=3,n=d
वा वा pos=i
महा महत् pos=a,comp=y
आहवे आहव pos=n,g=m,c=7,n=s
अभ्यस्तम् अभ्यस् pos=va,g=n,c=1,n=s,f=part
येन यद् pos=n,g=m,c=3,n=s
वा वा pos=i
राम राम pos=n,g=m,c=8,n=s
तेन तद् pos=n,g=m,c=3,n=s
वा वा pos=i
वर्तताम् वृत् pos=v,p=3,n=s,l=lot
युधि युध् pos=n,g=f,c=7,n=s