Original

बहुनात्र किमुक्तेन शृणु राम वचो मम ।पश्यन्तु सकला लोकास्त्वां मां चैव रणाजिरे ॥ १५ ॥

Segmented

बहुना अत्र किम् उक्तेन शृणु राम वचो मम पश्यन्तु सकला लोकाः त्वा माम् च एव रण-अजिरे

Analysis

Word Lemma Parse
बहुना बहु pos=a,g=n,c=3,n=s
अत्र अत्र pos=i
किम् pos=n,g=n,c=1,n=s
उक्तेन वच् pos=va,g=n,c=3,n=s,f=part
शृणु श्रु pos=v,p=2,n=s,l=lot
राम राम pos=n,g=m,c=8,n=s
वचो वचस् pos=n,g=n,c=2,n=s
मम मद् pos=n,g=,c=6,n=s
पश्यन्तु पश् pos=v,p=3,n=p,l=lot
सकला सकल pos=a,g=m,c=1,n=p
लोकाः लोक pos=n,g=m,c=1,n=p
त्वा त्वद् pos=n,g=,c=2,n=s
माम् मद् pos=n,g=,c=2,n=s
pos=i
एव एव pos=i
रण रण pos=n,comp=y
अजिरे अजिर pos=n,g=n,c=7,n=s