Original

अद्य मद्बाणवेगेन प्रेतराड्विषयं गतः ।ये त्वया निहताः शूराः सह तैस्त्वं समेष्यसि ॥ १४ ॥

Segmented

अद्य मद्-बाण-वेगेन प्रेत-राज्-विषयम् गतः ये त्वया निहताः शूराः सह तैः त्वम् समेष्यसि

Analysis

Word Lemma Parse
अद्य अद्य pos=i
मद् मद् pos=n,comp=y
बाण बाण pos=n,comp=y
वेगेन वेग pos=n,g=m,c=3,n=s
प्रेत प्रेत pos=n,comp=y
राज् राज् pos=n,comp=y
विषयम् विषय pos=n,g=m,c=2,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part
ये यद् pos=n,g=m,c=1,n=p
त्वया त्वद् pos=n,g=,c=3,n=s
निहताः निहन् pos=va,g=m,c=1,n=p,f=part
शूराः शूर pos=n,g=m,c=1,n=p
सह सह pos=i
तैः तद् pos=n,g=m,c=3,n=p
त्वम् त्वद् pos=n,g=,c=1,n=s
समेष्यसि समि pos=v,p=2,n=s,l=lrt