Original

दिष्ट्यासि दर्शनं राम मम त्वं प्राप्तवानिह ।काङ्क्षितोऽसि क्षुधार्तस्य सिंहस्येवेतरो मृगः ॥ १३ ॥

Segmented

दिष्ट्या असि दर्शनम् राम मम त्वम् प्राप्तवान् इह काङ्क्षितो ऽसि क्षुधा-आर्तस्य सिंहस्य इव इतरः मृगः

Analysis

Word Lemma Parse
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
असि अस् pos=v,p=2,n=s,l=lat
दर्शनम् दर्शन pos=n,g=n,c=2,n=s
राम राम pos=n,g=m,c=8,n=s
मम मद् pos=n,g=,c=6,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
प्राप्तवान् प्राप् pos=va,g=m,c=1,n=s,f=part
इह इह pos=i
काङ्क्षितो काङ्क्ष् pos=va,g=m,c=1,n=s,f=part
ऽसि अस् pos=v,p=2,n=s,l=lat
क्षुधा क्षुधा pos=n,comp=y
आर्तस्य आर्त pos=a,g=m,c=6,n=s
सिंहस्य सिंह pos=n,g=m,c=6,n=s
इव इव pos=i
इतरः इतर pos=n,g=m,c=1,n=s
मृगः मृग pos=n,g=m,c=1,n=s