Original

दह्यन्ते भृशमङ्गानि दुरात्मन्मम राघव ।यन्मयासि न दृष्टस्त्वं तस्मिन्काले महावने ॥ १२ ॥

Segmented

दह्यन्ते भृशम् अङ्गानि दुरात्मन् मे राघव यत् मया असि न दृष्टः त्वम् तस्मिन् काले महा-वने

Analysis

Word Lemma Parse
दह्यन्ते दह् pos=v,p=3,n=p,l=lat
भृशम् भृशम् pos=i
अङ्गानि अङ्ग pos=n,g=n,c=1,n=p
दुरात्मन् दुरात्मन् pos=a,g=m,c=8,n=s
मे मद् pos=n,g=,c=6,n=s
राघव राघव pos=n,g=m,c=8,n=s
यत् यत् pos=i
मया मद् pos=n,g=,c=3,n=s
असि अस् pos=v,p=2,n=s,l=lat
pos=i
दृष्टः दृश् pos=va,g=m,c=1,n=s,f=part
त्वम् त्वद् pos=n,g=,c=1,n=s
तस्मिन् तद् pos=n,g=m,c=7,n=s
काले काल pos=n,g=m,c=7,n=s
महा महत् pos=a,comp=y
वने वन pos=n,g=n,c=7,n=s