Original

यत्तदा दण्डकारण्ये पितरं हतवान्मम ।मदग्रतः स्वकर्मस्थं स्मृत्वा रोषोऽभिवर्धते ॥ ११ ॥

Segmented

यत् तदा दण्डक-अरण्ये पितरम् हतः मे मद्-अग्रतस् स्व-कर्म-स्थम् स्मृत्वा रोषो ऽभिवर्धते

Analysis

Word Lemma Parse
यत् यत् pos=i
तदा तदा pos=i
दण्डक दण्डक pos=n,comp=y
अरण्ये अरण्य pos=n,g=n,c=7,n=s
पितरम् पितृ pos=n,g=m,c=2,n=s
हतः हन् pos=va,g=m,c=1,n=s,f=part
मे मद् pos=n,g=,c=6,n=s
मद् मद् pos=n,comp=y
अग्रतस् अग्रतस् pos=i
स्व स्व pos=a,comp=y
कर्म कर्मन् pos=n,comp=y
स्थम् स्थ pos=a,g=m,c=2,n=s
स्मृत्वा स्मृ pos=vi
रोषो रोष pos=n,g=m,c=1,n=s
ऽभिवर्धते अभिवृध् pos=v,p=3,n=s,l=lat