Original

तिष्ठ राम मया सार्धं द्वन्द्वयुद्धं ददामि ते ।त्याजयिष्यामि ते प्राणान्धनुर्मुक्तैः शितैः शरैः ॥ १० ॥

Segmented

तिष्ठ राम मया सार्धम् द्वन्द्व-युद्धम् ददामि ते त्याजयिष्यामि ते प्राणान् धनुः-मुक्तैः शितैः शरैः

Analysis

Word Lemma Parse
तिष्ठ स्था pos=v,p=2,n=s,l=lot
राम राम pos=n,g=m,c=8,n=s
मया मद् pos=n,g=,c=3,n=s
सार्धम् सार्धम् pos=i
द्वन्द्व द्वंद्व pos=n,comp=y
युद्धम् युद्ध pos=n,g=n,c=2,n=s
ददामि दा pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=4,n=s
त्याजयिष्यामि त्याजय् pos=v,p=1,n=s,l=lrt
ते त्वद् pos=n,g=,c=6,n=s
प्राणान् प्राण pos=n,g=m,c=2,n=p
धनुः धनुस् pos=n,comp=y
मुक्तैः मुच् pos=va,g=m,c=3,n=p,f=part
शितैः शा pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p