Original

निर्गतं मकराक्षं ते दृष्ट्वा वानरपुंगवाः ।आप्लुत्य सहसा सर्वे योद्धुकामा व्यवस्थिताः ॥ १ ॥

Segmented

निर्गतम् मकराक्षम् ते दृष्ट्वा वानर-पुंगवाः आप्लुत्य सहसा सर्वे योद्धु-कामाः व्यवस्थिताः

Analysis

Word Lemma Parse
निर्गतम् निर्गम् pos=va,g=m,c=2,n=s,f=part
मकराक्षम् मकराक्ष pos=n,g=m,c=2,n=s
ते तद् pos=n,g=m,c=1,n=p
दृष्ट्वा दृश् pos=vi
वानर वानर pos=n,comp=y
पुंगवाः पुंगव pos=n,g=m,c=1,n=p
आप्लुत्य आप्लु pos=vi
सहसा सहस् pos=n,g=n,c=3,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
योद्धु योद्धु pos=n,comp=y
कामाः काम pos=n,g=m,c=1,n=p
व्यवस्थिताः व्यवस्था pos=va,g=m,c=1,n=p,f=part