Original

प्रदक्षिणं रथं कृत्वा आरुरोह निशाचरः ।सूतं संचोदयामास शीघ्रं मे रथमावह ॥ ८ ॥

Segmented

प्रदक्षिणम् रथम् कृत्वा आरुरोह निशाचरः सूतम् संचोदयामास शीघ्रम् मे रथम् आवह

Analysis

Word Lemma Parse
प्रदक्षिणम् प्रदक्षिण pos=a,g=m,c=2,n=s
रथम् रथ pos=n,g=m,c=2,n=s
कृत्वा कृ pos=vi
आरुरोह आरुह् pos=v,p=3,n=s,l=lit
निशाचरः निशाचर pos=n,g=m,c=1,n=s
सूतम् सूत pos=n,g=m,c=2,n=s
संचोदयामास संचोदय् pos=v,p=3,n=s,l=lit
शीघ्रम् शीघ्रम् pos=i
मे मद् pos=n,g=,c=6,n=s
रथम् रथ pos=n,g=m,c=2,n=s
आवह आवह् pos=v,p=2,n=s,l=lot