Original

तस्य तद्वचनं श्रुत्वा बलाध्यक्षो निशाचरः ।स्यन्दनं च बलं चैव समीपं प्रत्यपादयत् ॥ ७ ॥

Segmented

तस्य तत् वचनम् श्रुत्वा बलाध्यक्षो निशाचरः स्यन्दनम् च बलम् च एव समीपम् प्रत्यपादयत्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
तत् तद् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
बलाध्यक्षो बलाध्यक्ष pos=n,g=m,c=1,n=s
निशाचरः निशाचर pos=n,g=m,c=1,n=s
स्यन्दनम् स्यन्दन pos=n,g=n,c=2,n=s
pos=i
बलम् बल pos=n,g=n,c=2,n=s
pos=i
एव एव pos=i
समीपम् समीप pos=n,g=n,c=2,n=s
प्रत्यपादयत् प्रतिपादय् pos=v,p=3,n=s,l=lan