Original

समीपस्थं बलाध्यक्षं खरपुत्रोऽब्रवीदिदम् ।रथमानीयतां शीघ्रं सैन्यं चानीयतां त्वरात् ॥ ६ ॥

Segmented

समीप-स्थम् बलाध्यक्षम् खर-पुत्रः ऽब्रवीद् इदम् रथम् आनीयताम् शीघ्रम् सैन्यम् च आनीयताम् त्वरात्

Analysis

Word Lemma Parse
समीप समीप pos=n,comp=y
स्थम् स्थ pos=a,g=m,c=2,n=s
बलाध्यक्षम् बलाध्यक्ष pos=n,g=m,c=2,n=s
खर खर pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
ऽब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
इदम् इदम् pos=n,g=n,c=2,n=s
रथम् रथ pos=n,g=m,c=2,n=s
आनीयताम् आनी pos=v,p=3,n=s,l=lot
शीघ्रम् शीघ्रम् pos=i
सैन्यम् सैन्य pos=n,g=n,c=1,n=s
pos=i
आनीयताम् आनी pos=v,p=3,n=s,l=lot
त्वरात् त्वर pos=n,g=m,c=5,n=s