Original

सोऽभिवाद्य दशग्रीवं कृत्वा चापि प्रदक्षिणम् ।निर्जगाम गृहाच्छुभ्राद्रावणस्याज्ञया बली ॥ ५ ॥

Segmented

सो ऽभिवाद्य दशग्रीवम् कृत्वा च अपि प्रदक्षिणम् निर्जगाम गृहात् शुभ्रात् रावणस्य आज्ञया बली

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽभिवाद्य अभिवादय् pos=vi
दशग्रीवम् दशग्रीव pos=n,g=m,c=2,n=s
कृत्वा कृ pos=vi
pos=i
अपि अपि pos=i
प्रदक्षिणम् प्रदक्षिण pos=a,g=m,c=2,n=s
निर्जगाम निर्गम् pos=v,p=3,n=s,l=lit
गृहात् गृह pos=n,g=n,c=5,n=s
शुभ्रात् शुभ्र pos=a,g=n,c=5,n=s
रावणस्य रावण pos=n,g=m,c=6,n=s
आज्ञया आज्ञा pos=n,g=f,c=3,n=s
बली बलिन् pos=a,g=m,c=1,n=s