Original

रावणस्य वचः श्रुत्वा शूरो मानी खरात्मजः ।बाढमित्यब्रवीद्धृष्टो मकराक्षो निशाचरः ॥ ४ ॥

Segmented

रावणस्य वचः श्रुत्वा शूरो मानी खर-आत्मजः बाढम् इति अब्रवीत् धृष्टो मकराक्षो निशाचरः

Analysis

Word Lemma Parse
रावणस्य रावण pos=n,g=m,c=6,n=s
वचः वचस् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
शूरो शूर pos=n,g=m,c=1,n=s
मानी मानिन् pos=a,g=m,c=1,n=s
खर खर pos=n,comp=y
आत्मजः आत्मज pos=n,g=m,c=1,n=s
बाढम् बाढम् pos=i
इति इति pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
धृष्टो धृष् pos=va,g=m,c=1,n=s,f=part
मकराक्षो मकराक्ष pos=n,g=m,c=1,n=s
निशाचरः निशाचर pos=n,g=m,c=1,n=s