Original

गच्छ पुत्र मयाज्ञप्तो बलेनाभिसमन्वितः ।राघवं लक्ष्मणं चैव जहि तौ सवनौकसौ ॥ ३ ॥

Segmented

गच्छ पुत्र मया आज्ञप्तः बलेन अभिसमन्वितः राघवम् लक्ष्मणम् च एव जहि तौ स वनौकस्

Analysis

Word Lemma Parse
गच्छ गम् pos=v,p=2,n=s,l=lot
पुत्र पुत्र pos=n,g=m,c=8,n=s
मया मद् pos=n,g=,c=3,n=s
आज्ञप्तः आज्ञपय् pos=va,g=m,c=1,n=s,f=part
बलेन बल pos=n,g=n,c=3,n=s
अभिसमन्वितः अभिसमन्वित pos=a,g=m,c=1,n=s
राघवम् राघव pos=n,g=m,c=2,n=s
लक्ष्मणम् लक्ष्मण pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
जहि हा pos=v,p=2,n=s,l=lot
तौ तद् pos=n,g=m,c=2,n=d
pos=i
वनौकस् वनौकस् pos=n,g=m,c=2,n=d