Original

घनगजमहिषाङ्गतुल्यवर्णाः समरमुखेष्वसकृद्गदासिभिन्नाः ।अहमहमिति युद्धकौशलास्ते रजनिचराः परिबभ्रमुर्नदन्तः ॥ २१ ॥

Segmented

घन-गज-महिष-अङ्ग-तुल्य-वर्णाः समर-मुखेषु असकृत् गदा-असि-भिन्नाः अहम् अहम् इति युद्ध-कौशलाः ते रजनिचराः परिबभ्रमुः नदन्तः

Analysis

Word Lemma Parse
घन घन pos=n,comp=y
गज गज pos=n,comp=y
महिष महिष pos=n,comp=y
अङ्ग अङ्ग pos=n,comp=y
तुल्य तुल्य pos=a,comp=y
वर्णाः वर्ण pos=n,g=m,c=1,n=p
समर समर pos=n,comp=y
मुखेषु मुख pos=n,g=n,c=7,n=p
असकृत् असकृत् pos=i
गदा गदा pos=n,comp=y
असि असि pos=n,comp=y
भिन्नाः भिद् pos=va,g=m,c=1,n=p,f=part
अहम् मद् pos=n,g=,c=1,n=s
अहम् मद् pos=n,g=,c=1,n=s
इति इति pos=i
युद्ध युद्ध pos=n,comp=y
कौशलाः कौशल pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
रजनिचराः रजनिचर pos=n,g=m,c=1,n=p
परिबभ्रमुः परिभ्रम् pos=v,p=3,n=p,l=lit
नदन्तः नद् pos=va,g=m,c=1,n=p,f=part