Original

तानि दृष्ट्वा निमित्तानि राक्षसा वीर्यवत्तमाः ।अचिन्त्यनिर्गताः सर्वे यत्र तौ रामलक्ष्मणौ ॥ २० ॥

Segmented

तानि दृष्ट्वा निमित्तानि राक्षसा वीर्यवत्तमाः अचिन्त्य निर्गताः सर्वे यत्र तौ राम-लक्ष्मणौ

Analysis

Word Lemma Parse
तानि तद् pos=n,g=n,c=2,n=p
दृष्ट्वा दृश् pos=vi
निमित्तानि निमित्त pos=n,g=n,c=2,n=p
राक्षसा राक्षस pos=n,g=m,c=1,n=p
वीर्यवत्तमाः वीर्यवत्तम pos=a,g=m,c=1,n=p
अचिन्त्य अचिन्त्य pos=i
निर्गताः निर्गम् pos=va,g=m,c=1,n=p,f=part
सर्वे सर्व pos=n,g=m,c=1,n=p
यत्र यत्र pos=i
तौ तद् pos=n,g=m,c=1,n=d
राम राम pos=n,comp=y
लक्ष्मणौ लक्ष्मण pos=n,g=m,c=1,n=d