Original

नैरृतः क्रोधशोकाभ्यां द्वाभ्यां तु परिमूर्छितः ।खरपुत्रं विशालाक्षं मकराक्षमचोदयत् ॥ २ ॥

Segmented

नैरृतः क्रोध-शोकाभ्याम् द्वाभ्याम् तु परिमूर्छितः खर-पुत्रम् विशाल-अक्षम् मकराक्षम् अचोदयत्

Analysis

Word Lemma Parse
नैरृतः नैरृत pos=n,g=m,c=1,n=s
क्रोध क्रोध pos=n,comp=y
शोकाभ्याम् शोक pos=n,g=m,c=3,n=d
द्वाभ्याम् द्वि pos=n,g=m,c=3,n=d
तु तु pos=i
परिमूर्छितः परिमूर्छय् pos=va,g=m,c=1,n=s,f=part
खर खर pos=n,comp=y
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
विशाल विशाल pos=a,comp=y
अक्षम् अक्ष pos=n,g=m,c=2,n=s
मकराक्षम् मकराक्ष pos=n,g=m,c=2,n=s
अचोदयत् चोदय् pos=v,p=3,n=s,l=lan