Original

प्रवाति पवनस्तस्य सपांसुः खरदारुणः ।निर्याणे तस्य रौद्रस्य मकराक्षस्य दुर्मतेः ॥ १९ ॥

Segmented

प्रवाति पवनः तस्य स पांसुः खर-दारुणः निर्याणे तस्य रौद्रस्य मकराक्षस्य दुर्मतेः

Analysis

Word Lemma Parse
प्रवाति प्रवा pos=v,p=3,n=s,l=lat
पवनः पवन pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
pos=i
पांसुः पांसु pos=n,g=m,c=1,n=s
खर खर pos=a,comp=y
दारुणः दारुण pos=a,g=m,c=1,n=s
निर्याणे निर्याण pos=n,g=n,c=7,n=s
तस्य तद् pos=n,g=m,c=6,n=s
रौद्रस्य रौद्र pos=a,g=m,c=6,n=s
मकराक्षस्य मकराक्ष pos=n,g=m,c=6,n=s
दुर्मतेः दुर्मति pos=a,g=m,c=6,n=s