Original

तस्य ते रथसंयुक्ता हया विक्रमवर्जिताः ।चरणैराकुलैर्गत्वा दीनाः सास्रमुखा ययुः ॥ १८ ॥

Segmented

तस्य ते रथ-संयुक्ताः हया विक्रम-वर्जिताः चरणैः आकुलैः गत्वा दीनाः स अश्र-मुखाः ययुः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
ते तद् pos=n,g=m,c=1,n=p
रथ रथ pos=n,comp=y
संयुक्ताः संयुज् pos=va,g=m,c=1,n=p,f=part
हया हय pos=n,g=m,c=1,n=p
विक्रम विक्रम pos=n,comp=y
वर्जिताः वर्जय् pos=va,g=m,c=1,n=p,f=part
चरणैः चरण pos=n,g=m,c=3,n=p
आकुलैः आकुल pos=a,g=m,c=3,n=p
गत्वा गम् pos=vi
दीनाः दीन pos=a,g=m,c=1,n=p
pos=i
अश्र अस्र pos=n,comp=y
मुखाः मुख pos=n,g=m,c=1,n=p
ययुः या pos=v,p=3,n=p,l=lit