Original

प्रभ्रष्टोऽथ करात्तस्य प्रतोदः सारथेस्तदा ।पपात सहसा चैव ध्वजस्तस्य च रक्षसः ॥ १७ ॥

Segmented

प्रभ्रष्टो ऽथ करात् तस्य प्रतोदः सारथेः तदा पपात सहसा च एव ध्वजः तस्य च रक्षसः

Analysis

Word Lemma Parse
प्रभ्रष्टो प्रभ्रंश् pos=va,g=m,c=1,n=s,f=part
ऽथ अथ pos=i
करात् कर pos=n,g=m,c=5,n=s
तस्य तद् pos=n,g=m,c=6,n=s
प्रतोदः प्रतोद pos=n,g=m,c=1,n=s
सारथेः सारथि pos=n,g=m,c=6,n=s
तदा तदा pos=i
पपात पत् pos=v,p=3,n=s,l=lit
सहसा सहस् pos=n,g=n,c=3,n=s
pos=i
एव एव pos=i
ध्वजः ध्वज pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=n,c=6,n=s
pos=i
रक्षसः रक्षस् pos=n,g=n,c=6,n=s