Original

शङ्खभेरीसहस्राणामाहतानां समन्ततः ।क्ष्वेडितास्फोटितानां च ततः शब्दो महानभूत् ॥ १६ ॥

Segmented

शङ्ख-भेरी-सहस्राणाम् आहतानाम् समन्ततः क्ष्वेडित-आस्फोटितानाम् च ततः शब्दो महान् अभूत्

Analysis

Word Lemma Parse
शङ्ख शङ्ख pos=n,comp=y
भेरी भेरी pos=n,comp=y
सहस्राणाम् सहस्र pos=n,g=n,c=6,n=p
आहतानाम् आहन् pos=va,g=n,c=6,n=p,f=part
समन्ततः समन्ततः pos=i
क्ष्वेडित क्ष्वेडित pos=n,comp=y
आस्फोटितानाम् आस्फोटय् pos=va,g=m,c=6,n=p,f=part
pos=i
ततः ततस् pos=i
शब्दो शब्द pos=n,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s
अभूत् भू pos=v,p=3,n=s,l=lun