Original

ते कामरूपिणः शूरा दंष्ट्रिणः पिङ्गलेक्षणाः ।मातंगा इव नर्दन्तो ध्वस्तकेशा भयानकाः ॥ १४ ॥

Segmented

ते कामरूपिणः शूरा दंष्ट्रिणः पिङ्गल-ईक्षणाः मातंगा इव नर्दन्तो ध्वस्त-केशाः भयानकाः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
कामरूपिणः कामरूपिन् pos=a,g=m,c=1,n=p
शूरा शूर pos=n,g=m,c=1,n=p
दंष्ट्रिणः दंष्ट्रिन् pos=a,g=m,c=1,n=p
पिङ्गल पिङ्गल pos=a,comp=y
ईक्षणाः ईक्षण pos=n,g=m,c=1,n=p
मातंगा मातंग pos=n,g=m,c=1,n=p
इव इव pos=i
नर्दन्तो नर्द् pos=va,g=m,c=1,n=p,f=part
ध्वस्त ध्वंस् pos=va,comp=y,f=part
केशाः केश pos=n,g=m,c=1,n=p
भयानकाः भयानक pos=a,g=m,c=1,n=p