Original

अहं राक्षसराजेन रावणेन महात्मना ।आज्ञप्तः समरे हन्तुं तावुभौ रामलक्ष्मणौ ॥ १० ॥

Segmented

अहम् राक्षस-राजेन रावणेन महात्मना आज्ञप्तः समरे हन्तुम् तौ उभौ राम-लक्ष्मणौ

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
राक्षस राक्षस pos=n,comp=y
राजेन राज pos=n,g=m,c=3,n=s
रावणेन रावण pos=n,g=m,c=3,n=s
महात्मना महात्मन् pos=a,g=m,c=3,n=s
आज्ञप्तः आज्ञपय् pos=va,g=m,c=1,n=s,f=part
समरे समर pos=n,g=n,c=7,n=s
हन्तुम् हन् pos=vi
तौ तद् pos=n,g=m,c=2,n=d
उभौ उभ् pos=n,g=m,c=2,n=d
राम राम pos=n,comp=y
लक्ष्मणौ लक्ष्मण pos=n,g=m,c=2,n=d