Original

निकुम्भं च हतं श्रुत्वा कुम्भं च विनिपातितम् ।रावणः परमामर्षी प्रजज्वालानलो यथा ॥ १ ॥

Segmented

निकुम्भम् च हतम् श्रुत्वा कुम्भम् च विनिपातितम् रावणः परम-अमर्षी प्रजज्वाल अनलः यथा

Analysis

Word Lemma Parse
निकुम्भम् निकुम्भ pos=n,g=m,c=2,n=s
pos=i
हतम् हन् pos=va,g=m,c=2,n=s,f=part
श्रुत्वा श्रु pos=vi
कुम्भम् कुम्भ pos=n,g=m,c=2,n=s
pos=i
विनिपातितम् विनिपातय् pos=va,g=m,c=2,n=s,f=part
रावणः रावण pos=n,g=m,c=1,n=s
परम परम pos=a,comp=y
अमर्षी अमर्षिन् pos=a,g=m,c=1,n=s
प्रजज्वाल प्रज्वल् pos=v,p=3,n=s,l=lit
अनलः अनल pos=n,g=m,c=1,n=s
यथा यथा pos=i