Original

सतारागणनक्षत्रं सचन्द्रं समहाग्रहम् ।निकुम्भपरिघाघूर्णं भ्रमतीव नभस्तलम् ॥ ९ ॥

Segmented

स तारा-गण-नक्षत्रम् स चन्द्रम् स महाग्रहम् निकुम्भ-परिघा आघूर्णम् भ्रमति इव नभः-तलम्

Analysis

Word Lemma Parse
pos=i
तारा तारा pos=n,comp=y
गण गण pos=n,comp=y
नक्षत्रम् नक्षत्र pos=n,g=n,c=1,n=s
pos=i
चन्द्रम् चन्द्र pos=n,g=n,c=1,n=s
pos=i
महाग्रहम् महाग्रह pos=n,g=n,c=1,n=s
निकुम्भ निकुम्भ pos=n,comp=y
परिघा परिघ pos=n,g=f,c=1,n=s
आघूर्णम् आघूर्ण pos=a,g=n,c=1,n=s
भ्रमति भ्रम् pos=v,p=3,n=s,l=lat
इव इव pos=i
नभः नभस् pos=n,comp=y
तलम् तल pos=n,g=m,c=2,n=s